Sanskrit tools

Sanskrit declension


Declension of प्रसूनवर्ष prasūnavarṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूनवर्षः prasūnavarṣaḥ
प्रसूनवर्षौ prasūnavarṣau
प्रसूनवर्षाः prasūnavarṣāḥ
Vocative प्रसूनवर्ष prasūnavarṣa
प्रसूनवर्षौ prasūnavarṣau
प्रसूनवर्षाः prasūnavarṣāḥ
Accusative प्रसूनवर्षम् prasūnavarṣam
प्रसूनवर्षौ prasūnavarṣau
प्रसूनवर्षान् prasūnavarṣān
Instrumental प्रसूनवर्षेण prasūnavarṣeṇa
प्रसूनवर्षाभ्याम् prasūnavarṣābhyām
प्रसूनवर्षैः prasūnavarṣaiḥ
Dative प्रसूनवर्षाय prasūnavarṣāya
प्रसूनवर्षाभ्याम् prasūnavarṣābhyām
प्रसूनवर्षेभ्यः prasūnavarṣebhyaḥ
Ablative प्रसूनवर्षात् prasūnavarṣāt
प्रसूनवर्षाभ्याम् prasūnavarṣābhyām
प्रसूनवर्षेभ्यः prasūnavarṣebhyaḥ
Genitive प्रसूनवर्षस्य prasūnavarṣasya
प्रसूनवर्षयोः prasūnavarṣayoḥ
प्रसूनवर्षाणाम् prasūnavarṣāṇām
Locative प्रसूनवर्षे prasūnavarṣe
प्रसूनवर्षयोः prasūnavarṣayoḥ
प्रसूनवर्षेषु prasūnavarṣeṣu