| Singular | Dual | Plural |
Nominativo |
प्रसूनवर्षः
prasūnavarṣaḥ
|
प्रसूनवर्षौ
prasūnavarṣau
|
प्रसूनवर्षाः
prasūnavarṣāḥ
|
Vocativo |
प्रसूनवर्ष
prasūnavarṣa
|
प्रसूनवर्षौ
prasūnavarṣau
|
प्रसूनवर्षाः
prasūnavarṣāḥ
|
Acusativo |
प्रसूनवर्षम्
prasūnavarṣam
|
प्रसूनवर्षौ
prasūnavarṣau
|
प्रसूनवर्षान्
prasūnavarṣān
|
Instrumental |
प्रसूनवर्षेण
prasūnavarṣeṇa
|
प्रसूनवर्षाभ्याम्
prasūnavarṣābhyām
|
प्रसूनवर्षैः
prasūnavarṣaiḥ
|
Dativo |
प्रसूनवर्षाय
prasūnavarṣāya
|
प्रसूनवर्षाभ्याम्
prasūnavarṣābhyām
|
प्रसूनवर्षेभ्यः
prasūnavarṣebhyaḥ
|
Ablativo |
प्रसूनवर्षात्
prasūnavarṣāt
|
प्रसूनवर्षाभ्याम्
prasūnavarṣābhyām
|
प्रसूनवर्षेभ्यः
prasūnavarṣebhyaḥ
|
Genitivo |
प्रसूनवर्षस्य
prasūnavarṣasya
|
प्रसूनवर्षयोः
prasūnavarṣayoḥ
|
प्रसूनवर्षाणाम्
prasūnavarṣāṇām
|
Locativo |
प्रसूनवर्षे
prasūnavarṣe
|
प्रसूनवर्षयोः
prasūnavarṣayoḥ
|
प्रसूनवर्षेषु
prasūnavarṣeṣu
|