Sanskrit tools

Sanskrit declension


Declension of प्रसूनाञ्जलि prasūnāñjali, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूनाञ्जलि prasūnāñjali
प्रसूनाञ्जलिनी prasūnāñjalinī
प्रसूनाञ्जलीनि prasūnāñjalīni
Vocative प्रसूनाञ्जले prasūnāñjale
प्रसूनाञ्जलि prasūnāñjali
प्रसूनाञ्जलिनी prasūnāñjalinī
प्रसूनाञ्जलीनि prasūnāñjalīni
Accusative प्रसूनाञ्जलि prasūnāñjali
प्रसूनाञ्जलिनी prasūnāñjalinī
प्रसूनाञ्जलीनि prasūnāñjalīni
Instrumental प्रसूनाञ्जलिना prasūnāñjalinā
प्रसूनाञ्जलिभ्याम् prasūnāñjalibhyām
प्रसूनाञ्जलिभिः prasūnāñjalibhiḥ
Dative प्रसूनाञ्जलिने prasūnāñjaline
प्रसूनाञ्जलिभ्याम् prasūnāñjalibhyām
प्रसूनाञ्जलिभ्यः prasūnāñjalibhyaḥ
Ablative प्रसूनाञ्जलिनः prasūnāñjalinaḥ
प्रसूनाञ्जलिभ्याम् prasūnāñjalibhyām
प्रसूनाञ्जलिभ्यः prasūnāñjalibhyaḥ
Genitive प्रसूनाञ्जलिनः prasūnāñjalinaḥ
प्रसूनाञ्जलिनोः prasūnāñjalinoḥ
प्रसूनाञ्जलीनाम् prasūnāñjalīnām
Locative प्रसूनाञ्जलिनि prasūnāñjalini
प्रसूनाञ्जलिनोः prasūnāñjalinoḥ
प्रसूनाञ्जलिषु prasūnāñjaliṣu