Singular | Dual | Plural | |
Nominativo |
प्रसूनाञ्जलि
prasūnāñjali |
प्रसूनाञ्जलिनी
prasūnāñjalinī |
प्रसूनाञ्जलीनि
prasūnāñjalīni |
Vocativo |
प्रसूनाञ्जले
prasūnāñjale प्रसूनाञ्जलि prasūnāñjali |
प्रसूनाञ्जलिनी
prasūnāñjalinī |
प्रसूनाञ्जलीनि
prasūnāñjalīni |
Acusativo |
प्रसूनाञ्जलि
prasūnāñjali |
प्रसूनाञ्जलिनी
prasūnāñjalinī |
प्रसूनाञ्जलीनि
prasūnāñjalīni |
Instrumental |
प्रसूनाञ्जलिना
prasūnāñjalinā |
प्रसूनाञ्जलिभ्याम्
prasūnāñjalibhyām |
प्रसूनाञ्जलिभिः
prasūnāñjalibhiḥ |
Dativo |
प्रसूनाञ्जलिने
prasūnāñjaline |
प्रसूनाञ्जलिभ्याम्
prasūnāñjalibhyām |
प्रसूनाञ्जलिभ्यः
prasūnāñjalibhyaḥ |
Ablativo |
प्रसूनाञ्जलिनः
prasūnāñjalinaḥ |
प्रसूनाञ्जलिभ्याम्
prasūnāñjalibhyām |
प्रसूनाञ्जलिभ्यः
prasūnāñjalibhyaḥ |
Genitivo |
प्रसूनाञ्जलिनः
prasūnāñjalinaḥ |
प्रसूनाञ्जलिनोः
prasūnāñjalinoḥ |
प्रसूनाञ्जलीनाम्
prasūnāñjalīnām |
Locativo |
प्रसूनाञ्जलिनि
prasūnāñjalini |
प्रसूनाञ्जलिनोः
prasūnāñjalinoḥ |
प्रसूनाञ्जलिषु
prasūnāñjaliṣu |