Sanskrit tools

Sanskrit declension


Declension of प्रसूनाशुग prasūnāśuga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूनाशुगः prasūnāśugaḥ
प्रसूनाशुगौ prasūnāśugau
प्रसूनाशुगाः prasūnāśugāḥ
Vocative प्रसूनाशुग prasūnāśuga
प्रसूनाशुगौ prasūnāśugau
प्रसूनाशुगाः prasūnāśugāḥ
Accusative प्रसूनाशुगम् prasūnāśugam
प्रसूनाशुगौ prasūnāśugau
प्रसूनाशुगान् prasūnāśugān
Instrumental प्रसूनाशुगेन prasūnāśugena
प्रसूनाशुगाभ्याम् prasūnāśugābhyām
प्रसूनाशुगैः prasūnāśugaiḥ
Dative प्रसूनाशुगाय prasūnāśugāya
प्रसूनाशुगाभ्याम् prasūnāśugābhyām
प्रसूनाशुगेभ्यः prasūnāśugebhyaḥ
Ablative प्रसूनाशुगात् prasūnāśugāt
प्रसूनाशुगाभ्याम् prasūnāśugābhyām
प्रसूनाशुगेभ्यः prasūnāśugebhyaḥ
Genitive प्रसूनाशुगस्य prasūnāśugasya
प्रसूनाशुगयोः prasūnāśugayoḥ
प्रसूनाशुगानाम् prasūnāśugānām
Locative प्रसूनाशुगे prasūnāśuge
प्रसूनाशुगयोः prasūnāśugayoḥ
प्रसूनाशुगेषु prasūnāśugeṣu