Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रसूनाशुग prasūnāśuga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रसूनाशुगः prasūnāśugaḥ
प्रसूनाशुगौ prasūnāśugau
प्रसूनाशुगाः prasūnāśugāḥ
Vocativo प्रसूनाशुग prasūnāśuga
प्रसूनाशुगौ prasūnāśugau
प्रसूनाशुगाः prasūnāśugāḥ
Acusativo प्रसूनाशुगम् prasūnāśugam
प्रसूनाशुगौ prasūnāśugau
प्रसूनाशुगान् prasūnāśugān
Instrumental प्रसूनाशुगेन prasūnāśugena
प्रसूनाशुगाभ्याम् prasūnāśugābhyām
प्रसूनाशुगैः prasūnāśugaiḥ
Dativo प्रसूनाशुगाय prasūnāśugāya
प्रसूनाशुगाभ्याम् prasūnāśugābhyām
प्रसूनाशुगेभ्यः prasūnāśugebhyaḥ
Ablativo प्रसूनाशुगात् prasūnāśugāt
प्रसूनाशुगाभ्याम् prasūnāśugābhyām
प्रसूनाशुगेभ्यः prasūnāśugebhyaḥ
Genitivo प्रसूनाशुगस्य prasūnāśugasya
प्रसूनाशुगयोः prasūnāśugayoḥ
प्रसूनाशुगानाम् prasūnāśugānām
Locativo प्रसूनाशुगे prasūnāśuge
प्रसूनाशुगयोः prasūnāśugayoḥ
प्रसूनाशुगेषु prasūnāśugeṣu