Sanskrit tools

Sanskrit declension


Declension of प्रसूनक prasūnaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसूनकम् prasūnakam
प्रसूनके prasūnake
प्रसूनकानि prasūnakāni
Vocative प्रसूनक prasūnaka
प्रसूनके prasūnake
प्रसूनकानि prasūnakāni
Accusative प्रसूनकम् prasūnakam
प्रसूनके prasūnake
प्रसूनकानि prasūnakāni
Instrumental प्रसूनकेन prasūnakena
प्रसूनकाभ्याम् prasūnakābhyām
प्रसूनकैः prasūnakaiḥ
Dative प्रसूनकाय prasūnakāya
प्रसूनकाभ्याम् prasūnakābhyām
प्रसूनकेभ्यः prasūnakebhyaḥ
Ablative प्रसूनकात् prasūnakāt
प्रसूनकाभ्याम् prasūnakābhyām
प्रसूनकेभ्यः prasūnakebhyaḥ
Genitive प्रसूनकस्य prasūnakasya
प्रसूनकयोः prasūnakayoḥ
प्रसूनकानाम् prasūnakānām
Locative प्रसूनके prasūnake
प्रसूनकयोः prasūnakayoḥ
प्रसूनकेषु prasūnakeṣu