| Singular | Dual | Plural |
Nominativo |
प्रसूनकम्
prasūnakam
|
प्रसूनके
prasūnake
|
प्रसूनकानि
prasūnakāni
|
Vocativo |
प्रसूनक
prasūnaka
|
प्रसूनके
prasūnake
|
प्रसूनकानि
prasūnakāni
|
Acusativo |
प्रसूनकम्
prasūnakam
|
प्रसूनके
prasūnake
|
प्रसूनकानि
prasūnakāni
|
Instrumental |
प्रसूनकेन
prasūnakena
|
प्रसूनकाभ्याम्
prasūnakābhyām
|
प्रसूनकैः
prasūnakaiḥ
|
Dativo |
प्रसूनकाय
prasūnakāya
|
प्रसूनकाभ्याम्
prasūnakābhyām
|
प्रसूनकेभ्यः
prasūnakebhyaḥ
|
Ablativo |
प्रसूनकात्
prasūnakāt
|
प्रसूनकाभ्याम्
prasūnakābhyām
|
प्रसूनकेभ्यः
prasūnakebhyaḥ
|
Genitivo |
प्रसूनकस्य
prasūnakasya
|
प्रसूनकयोः
prasūnakayoḥ
|
प्रसूनकानाम्
prasūnakānām
|
Locativo |
प्रसूनके
prasūnake
|
प्रसूनकयोः
prasūnakayoḥ
|
प्रसूनकेषु
prasūnakeṣu
|