Sanskrit tools

Sanskrit declension


Declension of प्रसूयत् prasūyat, m.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रसूयान् prasūyān
प्रसूयन्तौ prasūyantau
प्रसूयन्तः prasūyantaḥ
Vocative प्रसूयन् prasūyan
प्रसूयन्तौ prasūyantau
प्रसूयन्तः prasūyantaḥ
Accusative प्रसूयन्तम् prasūyantam
प्रसूयन्तौ prasūyantau
प्रसूयतः prasūyataḥ
Instrumental प्रसूयता prasūyatā
प्रसूयद्भ्याम् prasūyadbhyām
प्रसूयद्भिः prasūyadbhiḥ
Dative प्रसूयते prasūyate
प्रसूयद्भ्याम् prasūyadbhyām
प्रसूयद्भ्यः prasūyadbhyaḥ
Ablative प्रसूयतः prasūyataḥ
प्रसूयद्भ्याम् prasūyadbhyām
प्रसूयद्भ्यः prasūyadbhyaḥ
Genitive प्रसूयतः prasūyataḥ
प्रसूयतोः prasūyatoḥ
प्रसूयताम् prasūyatām
Locative प्रसूयति prasūyati
प्रसूयतोः prasūyatoḥ
प्रसूयत्सु prasūyatsu