| Singular | Dual | Plural |
Nominativo |
प्रसूयान्
prasūyān
|
प्रसूयन्तौ
prasūyantau
|
प्रसूयन्तः
prasūyantaḥ
|
Vocativo |
प्रसूयन्
prasūyan
|
प्रसूयन्तौ
prasūyantau
|
प्रसूयन्तः
prasūyantaḥ
|
Acusativo |
प्रसूयन्तम्
prasūyantam
|
प्रसूयन्तौ
prasūyantau
|
प्रसूयतः
prasūyataḥ
|
Instrumental |
प्रसूयता
prasūyatā
|
प्रसूयद्भ्याम्
prasūyadbhyām
|
प्रसूयद्भिः
prasūyadbhiḥ
|
Dativo |
प्रसूयते
prasūyate
|
प्रसूयद्भ्याम्
prasūyadbhyām
|
प्रसूयद्भ्यः
prasūyadbhyaḥ
|
Ablativo |
प्रसूयतः
prasūyataḥ
|
प्रसूयद्भ्याम्
prasūyadbhyām
|
प्रसूयद्भ्यः
prasūyadbhyaḥ
|
Genitivo |
प्रसूयतः
prasūyataḥ
|
प्रसूयतोः
prasūyatoḥ
|
प्रसूयताम्
prasūyatām
|
Locativo |
प्रसूयति
prasūyati
|
प्रसूयतोः
prasūyatoḥ
|
प्रसूयत्सु
prasūyatsu
|