Sanskrit tools

Sanskrit declension


Declension of प्रसूयत् prasūyat, n.

Reference(s): Müller p. 86, §190 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रसूयत् prasūyat
प्रसूयती prasūyatī
प्रसूयन्ति prasūyanti
Vocative प्रसूयत् prasūyat
प्रसूयती prasūyatī
प्रसूयन्ति prasūyanti
Accusative प्रसूयत् prasūyat
प्रसूयती prasūyatī
प्रसूयन्ति prasūyanti
Instrumental प्रसूयता prasūyatā
प्रसूयद्भ्याम् prasūyadbhyām
प्रसूयद्भिः prasūyadbhiḥ
Dative प्रसूयते prasūyate
प्रसूयद्भ्याम् prasūyadbhyām
प्रसूयद्भ्यः prasūyadbhyaḥ
Ablative प्रसूयतः prasūyataḥ
प्रसूयद्भ्याम् prasūyadbhyām
प्रसूयद्भ्यः prasūyadbhyaḥ
Genitive प्रसूयतः prasūyataḥ
प्रसूयतोः prasūyatoḥ
प्रसूयताम् prasūyatām
Locative प्रसूयति prasūyati
प्रसूयतोः prasūyatoḥ
प्रसूयत्सु prasūyatsu