Singular | Dual | Plural | |
Nominativo |
प्रसूयत्
prasūyat |
प्रसूयती
prasūyatī |
प्रसूयन्ति
prasūyanti |
Vocativo |
प्रसूयत्
prasūyat |
प्रसूयती
prasūyatī |
प्रसूयन्ति
prasūyanti |
Acusativo |
प्रसूयत्
prasūyat |
प्रसूयती
prasūyatī |
प्रसूयन्ति
prasūyanti |
Instrumental |
प्रसूयता
prasūyatā |
प्रसूयद्भ्याम्
prasūyadbhyām |
प्रसूयद्भिः
prasūyadbhiḥ |
Dativo |
प्रसूयते
prasūyate |
प्रसूयद्भ्याम्
prasūyadbhyām |
प्रसूयद्भ्यः
prasūyadbhyaḥ |
Ablativo |
प्रसूयतः
prasūyataḥ |
प्रसूयद्भ्याम्
prasūyadbhyām |
प्रसूयद्भ्यः
prasūyadbhyaḥ |
Genitivo |
प्रसूयतः
prasūyataḥ |
प्रसूयतोः
prasūyatoḥ |
प्रसूयताम्
prasūyatām |
Locativo |
प्रसूयति
prasūyati |
प्रसूयतोः
prasūyatoḥ |
प्रसूयत्सु
prasūyatsu |