Singular | Dual | Plural | |
Nominative |
प्रसरम्
prasaram |
प्रसरे
prasare |
प्रसराणि
prasarāṇi |
Vocative |
प्रसर
prasara |
प्रसरे
prasare |
प्रसराणि
prasarāṇi |
Accusative |
प्रसरम्
prasaram |
प्रसरे
prasare |
प्रसराणि
prasarāṇi |
Instrumental |
प्रसरेण
prasareṇa |
प्रसराभ्याम्
prasarābhyām |
प्रसरैः
prasaraiḥ |
Dative |
प्रसराय
prasarāya |
प्रसराभ्याम्
prasarābhyām |
प्रसरेभ्यः
prasarebhyaḥ |
Ablative |
प्रसरात्
prasarāt |
प्रसराभ्याम्
prasarābhyām |
प्रसरेभ्यः
prasarebhyaḥ |
Genitive |
प्रसरस्य
prasarasya |
प्रसरयोः
prasarayoḥ |
प्रसराणाम्
prasarāṇām |
Locative |
प्रसरे
prasare |
प्रसरयोः
prasarayoḥ |
प्रसरेषु
prasareṣu |