Singular | Dual | Plural | |
Nominativo |
प्रसरम्
prasaram |
प्रसरे
prasare |
प्रसराणि
prasarāṇi |
Vocativo |
प्रसर
prasara |
प्रसरे
prasare |
प्रसराणि
prasarāṇi |
Acusativo |
प्रसरम्
prasaram |
प्रसरे
prasare |
प्रसराणि
prasarāṇi |
Instrumental |
प्रसरेण
prasareṇa |
प्रसराभ्याम्
prasarābhyām |
प्रसरैः
prasaraiḥ |
Dativo |
प्रसराय
prasarāya |
प्रसराभ्याम्
prasarābhyām |
प्रसरेभ्यः
prasarebhyaḥ |
Ablativo |
प्रसरात्
prasarāt |
प्रसराभ्याम्
prasarābhyām |
प्रसरेभ्यः
prasarebhyaḥ |
Genitivo |
प्रसरस्य
prasarasya |
प्रसरयोः
prasarayoḥ |
प्रसराणाम्
prasarāṇām |
Locativo |
प्रसरे
prasare |
प्रसरयोः
prasarayoḥ |
प्रसरेषु
prasareṣu |