Sanskrit tools

Sanskrit declension


Declension of प्रसरयुता prasarayutā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसरयुता prasarayutā
प्रसरयुते prasarayute
प्रसरयुताः prasarayutāḥ
Vocative प्रसरयुते prasarayute
प्रसरयुते prasarayute
प्रसरयुताः prasarayutāḥ
Accusative प्रसरयुताम् prasarayutām
प्रसरयुते prasarayute
प्रसरयुताः prasarayutāḥ
Instrumental प्रसरयुतया prasarayutayā
प्रसरयुताभ्याम् prasarayutābhyām
प्रसरयुताभिः prasarayutābhiḥ
Dative प्रसरयुतायै prasarayutāyai
प्रसरयुताभ्याम् prasarayutābhyām
प्रसरयुताभ्यः prasarayutābhyaḥ
Ablative प्रसरयुतायाः prasarayutāyāḥ
प्रसरयुताभ्याम् prasarayutābhyām
प्रसरयुताभ्यः prasarayutābhyaḥ
Genitive प्रसरयुतायाः prasarayutāyāḥ
प्रसरयुतयोः prasarayutayoḥ
प्रसरयुतानाम् prasarayutānām
Locative प्रसरयुतायाम् prasarayutāyām
प्रसरयुतयोः prasarayutayoḥ
प्रसरयुतासु prasarayutāsu