| Singular | Dual | Plural |
Nominativo |
प्रसरयुता
prasarayutā
|
प्रसरयुते
prasarayute
|
प्रसरयुताः
prasarayutāḥ
|
Vocativo |
प्रसरयुते
prasarayute
|
प्रसरयुते
prasarayute
|
प्रसरयुताः
prasarayutāḥ
|
Acusativo |
प्रसरयुताम्
prasarayutām
|
प्रसरयुते
prasarayute
|
प्रसरयुताः
prasarayutāḥ
|
Instrumental |
प्रसरयुतया
prasarayutayā
|
प्रसरयुताभ्याम्
prasarayutābhyām
|
प्रसरयुताभिः
prasarayutābhiḥ
|
Dativo |
प्रसरयुतायै
prasarayutāyai
|
प्रसरयुताभ्याम्
prasarayutābhyām
|
प्रसरयुताभ्यः
prasarayutābhyaḥ
|
Ablativo |
प्रसरयुतायाः
prasarayutāyāḥ
|
प्रसरयुताभ्याम्
prasarayutābhyām
|
प्रसरयुताभ्यः
prasarayutābhyaḥ
|
Genitivo |
प्रसरयुतायाः
prasarayutāyāḥ
|
प्रसरयुतयोः
prasarayutayoḥ
|
प्रसरयुतानाम्
prasarayutānām
|
Locativo |
प्रसरयुतायाम्
prasarayutāyām
|
प्रसरयुतयोः
prasarayutayoḥ
|
प्रसरयुतासु
prasarayutāsu
|