| Singular | Dual | Plural |
Nominative |
प्रसरयुतम्
prasarayutam
|
प्रसरयुते
prasarayute
|
प्रसरयुतानि
prasarayutāni
|
Vocative |
प्रसरयुत
prasarayuta
|
प्रसरयुते
prasarayute
|
प्रसरयुतानि
prasarayutāni
|
Accusative |
प्रसरयुतम्
prasarayutam
|
प्रसरयुते
prasarayute
|
प्रसरयुतानि
prasarayutāni
|
Instrumental |
प्रसरयुतेन
prasarayutena
|
प्रसरयुताभ्याम्
prasarayutābhyām
|
प्रसरयुतैः
prasarayutaiḥ
|
Dative |
प्रसरयुताय
prasarayutāya
|
प्रसरयुताभ्याम्
prasarayutābhyām
|
प्रसरयुतेभ्यः
prasarayutebhyaḥ
|
Ablative |
प्रसरयुतात्
prasarayutāt
|
प्रसरयुताभ्याम्
prasarayutābhyām
|
प्रसरयुतेभ्यः
prasarayutebhyaḥ
|
Genitive |
प्रसरयुतस्य
prasarayutasya
|
प्रसरयुतयोः
prasarayutayoḥ
|
प्रसरयुतानाम्
prasarayutānām
|
Locative |
प्रसरयुते
prasarayute
|
प्रसरयुतयोः
prasarayutayoḥ
|
प्रसरयुतेषु
prasarayuteṣu
|