Sanskrit tools

Sanskrit declension


Declension of प्रसरयुत prasarayuta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसरयुतम् prasarayutam
प्रसरयुते prasarayute
प्रसरयुतानि prasarayutāni
Vocative प्रसरयुत prasarayuta
प्रसरयुते prasarayute
प्रसरयुतानि prasarayutāni
Accusative प्रसरयुतम् prasarayutam
प्रसरयुते prasarayute
प्रसरयुतानि prasarayutāni
Instrumental प्रसरयुतेन prasarayutena
प्रसरयुताभ्याम् prasarayutābhyām
प्रसरयुतैः prasarayutaiḥ
Dative प्रसरयुताय prasarayutāya
प्रसरयुताभ्याम् prasarayutābhyām
प्रसरयुतेभ्यः prasarayutebhyaḥ
Ablative प्रसरयुतात् prasarayutāt
प्रसरयुताभ्याम् prasarayutābhyām
प्रसरयुतेभ्यः prasarayutebhyaḥ
Genitive प्रसरयुतस्य prasarayutasya
प्रसरयुतयोः prasarayutayoḥ
प्रसरयुतानाम् prasarayutānām
Locative प्रसरयुते prasarayute
प्रसरयुतयोः prasarayutayoḥ
प्रसरयुतेषु prasarayuteṣu