| Singular | Dual | Plural |
Nominativo |
प्रसरयुतम्
prasarayutam
|
प्रसरयुते
prasarayute
|
प्रसरयुतानि
prasarayutāni
|
Vocativo |
प्रसरयुत
prasarayuta
|
प्रसरयुते
prasarayute
|
प्रसरयुतानि
prasarayutāni
|
Acusativo |
प्रसरयुतम्
prasarayutam
|
प्रसरयुते
prasarayute
|
प्रसरयुतानि
prasarayutāni
|
Instrumental |
प्रसरयुतेन
prasarayutena
|
प्रसरयुताभ्याम्
prasarayutābhyām
|
प्रसरयुतैः
prasarayutaiḥ
|
Dativo |
प्रसरयुताय
prasarayutāya
|
प्रसरयुताभ्याम्
prasarayutābhyām
|
प्रसरयुतेभ्यः
prasarayutebhyaḥ
|
Ablativo |
प्रसरयुतात्
prasarayutāt
|
प्रसरयुताभ्याम्
prasarayutābhyām
|
प्रसरयुतेभ्यः
prasarayutebhyaḥ
|
Genitivo |
प्रसरयुतस्य
prasarayutasya
|
प्रसरयुतयोः
prasarayutayoḥ
|
प्रसरयुतानाम्
prasarayutānām
|
Locativo |
प्रसरयुते
prasarayute
|
प्रसरयुतयोः
prasarayutayoḥ
|
प्रसरयुतेषु
prasarayuteṣu
|