Sanskrit tools

Sanskrit declension


Declension of प्रसृत prasṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृतः prasṛtaḥ
प्रसृतौ prasṛtau
प्रसृताः prasṛtāḥ
Vocative प्रसृत prasṛta
प्रसृतौ prasṛtau
प्रसृताः prasṛtāḥ
Accusative प्रसृतम् prasṛtam
प्रसृतौ prasṛtau
प्रसृतान् prasṛtān
Instrumental प्रसृतेन prasṛtena
प्रसृताभ्याम् prasṛtābhyām
प्रसृतैः prasṛtaiḥ
Dative प्रसृताय prasṛtāya
प्रसृताभ्याम् prasṛtābhyām
प्रसृतेभ्यः prasṛtebhyaḥ
Ablative प्रसृतात् prasṛtāt
प्रसृताभ्याम् prasṛtābhyām
प्रसृतेभ्यः prasṛtebhyaḥ
Genitive प्रसृतस्य prasṛtasya
प्रसृतयोः prasṛtayoḥ
प्रसृतानाम् prasṛtānām
Locative प्रसृते prasṛte
प्रसृतयोः prasṛtayoḥ
प्रसृतेषु prasṛteṣu