Singular | Dual | Plural | |
Nominativo |
प्रसृतः
prasṛtaḥ |
प्रसृतौ
prasṛtau |
प्रसृताः
prasṛtāḥ |
Vocativo |
प्रसृत
prasṛta |
प्रसृतौ
prasṛtau |
प्रसृताः
prasṛtāḥ |
Acusativo |
प्रसृतम्
prasṛtam |
प्रसृतौ
prasṛtau |
प्रसृतान्
prasṛtān |
Instrumental |
प्रसृतेन
prasṛtena |
प्रसृताभ्याम्
prasṛtābhyām |
प्रसृतैः
prasṛtaiḥ |
Dativo |
प्रसृताय
prasṛtāya |
प्रसृताभ्याम्
prasṛtābhyām |
प्रसृतेभ्यः
prasṛtebhyaḥ |
Ablativo |
प्रसृतात्
prasṛtāt |
प्रसृताभ्याम्
prasṛtābhyām |
प्रसृतेभ्यः
prasṛtebhyaḥ |
Genitivo |
प्रसृतस्य
prasṛtasya |
प्रसृतयोः
prasṛtayoḥ |
प्रसृतानाम्
prasṛtānām |
Locativo |
प्रसृते
prasṛte |
प्रसृतयोः
prasṛtayoḥ |
प्रसृतेषु
prasṛteṣu |