Sanskrit tools

Sanskrit declension


Declension of प्रसृतमात्र prasṛtamātra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृतमात्रम् prasṛtamātram
प्रसृतमात्रे prasṛtamātre
प्रसृतमात्राणि prasṛtamātrāṇi
Vocative प्रसृतमात्र prasṛtamātra
प्रसृतमात्रे prasṛtamātre
प्रसृतमात्राणि prasṛtamātrāṇi
Accusative प्रसृतमात्रम् prasṛtamātram
प्रसृतमात्रे prasṛtamātre
प्रसृतमात्राणि prasṛtamātrāṇi
Instrumental प्रसृतमात्रेण prasṛtamātreṇa
प्रसृतमात्राभ्याम् prasṛtamātrābhyām
प्रसृतमात्रैः prasṛtamātraiḥ
Dative प्रसृतमात्राय prasṛtamātrāya
प्रसृतमात्राभ्याम् prasṛtamātrābhyām
प्रसृतमात्रेभ्यः prasṛtamātrebhyaḥ
Ablative प्रसृतमात्रात् prasṛtamātrāt
प्रसृतमात्राभ्याम् prasṛtamātrābhyām
प्रसृतमात्रेभ्यः prasṛtamātrebhyaḥ
Genitive प्रसृतमात्रस्य prasṛtamātrasya
प्रसृतमात्रयोः prasṛtamātrayoḥ
प्रसृतमात्राणाम् prasṛtamātrāṇām
Locative प्रसृतमात्रे prasṛtamātre
प्रसृतमात्रयोः prasṛtamātrayoḥ
प्रसृतमात्रेषु prasṛtamātreṣu