| Singular | Dual | Plural |
Nominativo |
प्रसृतमात्रम्
prasṛtamātram
|
प्रसृतमात्रे
prasṛtamātre
|
प्रसृतमात्राणि
prasṛtamātrāṇi
|
Vocativo |
प्रसृतमात्र
prasṛtamātra
|
प्रसृतमात्रे
prasṛtamātre
|
प्रसृतमात्राणि
prasṛtamātrāṇi
|
Acusativo |
प्रसृतमात्रम्
prasṛtamātram
|
प्रसृतमात्रे
prasṛtamātre
|
प्रसृतमात्राणि
prasṛtamātrāṇi
|
Instrumental |
प्रसृतमात्रेण
prasṛtamātreṇa
|
प्रसृतमात्राभ्याम्
prasṛtamātrābhyām
|
प्रसृतमात्रैः
prasṛtamātraiḥ
|
Dativo |
प्रसृतमात्राय
prasṛtamātrāya
|
प्रसृतमात्राभ्याम्
prasṛtamātrābhyām
|
प्रसृतमात्रेभ्यः
prasṛtamātrebhyaḥ
|
Ablativo |
प्रसृतमात्रात्
prasṛtamātrāt
|
प्रसृतमात्राभ्याम्
prasṛtamātrābhyām
|
प्रसृतमात्रेभ्यः
prasṛtamātrebhyaḥ
|
Genitivo |
प्रसृतमात्रस्य
prasṛtamātrasya
|
प्रसृतमात्रयोः
prasṛtamātrayoḥ
|
प्रसृतमात्राणाम्
prasṛtamātrāṇām
|
Locativo |
प्रसृतमात्रे
prasṛtamātre
|
प्रसृतमात्रयोः
prasṛtamātrayoḥ
|
प्रसृतमात्रेषु
prasṛtamātreṣu
|