| Singular | Dual | Plural |
Nominative |
प्रसृताग्रप्रदायिनी
prasṛtāgrapradāyinī
|
प्रसृताग्रप्रदायिन्यौ
prasṛtāgrapradāyinyau
|
प्रसृताग्रप्रदायिन्यः
prasṛtāgrapradāyinyaḥ
|
Vocative |
प्रसृताग्रप्रदायिनि
prasṛtāgrapradāyini
|
प्रसृताग्रप्रदायिन्यौ
prasṛtāgrapradāyinyau
|
प्रसृताग्रप्रदायिन्यः
prasṛtāgrapradāyinyaḥ
|
Accusative |
प्रसृताग्रप्रदायिनीम्
prasṛtāgrapradāyinīm
|
प्रसृताग्रप्रदायिन्यौ
prasṛtāgrapradāyinyau
|
प्रसृताग्रप्रदायिनीः
prasṛtāgrapradāyinīḥ
|
Instrumental |
प्रसृताग्रप्रदायिन्या
prasṛtāgrapradāyinyā
|
प्रसृताग्रप्रदायिनीभ्याम्
prasṛtāgrapradāyinībhyām
|
प्रसृताग्रप्रदायिनीभिः
prasṛtāgrapradāyinībhiḥ
|
Dative |
प्रसृताग्रप्रदायिन्यै
prasṛtāgrapradāyinyai
|
प्रसृताग्रप्रदायिनीभ्याम्
prasṛtāgrapradāyinībhyām
|
प्रसृताग्रप्रदायिनीभ्यः
prasṛtāgrapradāyinībhyaḥ
|
Ablative |
प्रसृताग्रप्रदायिन्याः
prasṛtāgrapradāyinyāḥ
|
प्रसृताग्रप्रदायिनीभ्याम्
prasṛtāgrapradāyinībhyām
|
प्रसृताग्रप्रदायिनीभ्यः
prasṛtāgrapradāyinībhyaḥ
|
Genitive |
प्रसृताग्रप्रदायिन्याः
prasṛtāgrapradāyinyāḥ
|
प्रसृताग्रप्रदायिन्योः
prasṛtāgrapradāyinyoḥ
|
प्रसृताग्रप्रदायिनीनाम्
prasṛtāgrapradāyinīnām
|
Locative |
प्रसृताग्रप्रदायिन्याम्
prasṛtāgrapradāyinyām
|
प्रसृताग्रप्रदायिन्योः
prasṛtāgrapradāyinyoḥ
|
प्रसृताग्रप्रदायिनीषु
prasṛtāgrapradāyinīṣu
|