Sanskrit tools

Sanskrit declension


Declension of प्रसृताग्रप्रदायिनी prasṛtāgrapradāyinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रसृताग्रप्रदायिनी prasṛtāgrapradāyinī
प्रसृताग्रप्रदायिन्यौ prasṛtāgrapradāyinyau
प्रसृताग्रप्रदायिन्यः prasṛtāgrapradāyinyaḥ
Vocative प्रसृताग्रप्रदायिनि prasṛtāgrapradāyini
प्रसृताग्रप्रदायिन्यौ prasṛtāgrapradāyinyau
प्रसृताग्रप्रदायिन्यः prasṛtāgrapradāyinyaḥ
Accusative प्रसृताग्रप्रदायिनीम् prasṛtāgrapradāyinīm
प्रसृताग्रप्रदायिन्यौ prasṛtāgrapradāyinyau
प्रसृताग्रप्रदायिनीः prasṛtāgrapradāyinīḥ
Instrumental प्रसृताग्रप्रदायिन्या prasṛtāgrapradāyinyā
प्रसृताग्रप्रदायिनीभ्याम् prasṛtāgrapradāyinībhyām
प्रसृताग्रप्रदायिनीभिः prasṛtāgrapradāyinībhiḥ
Dative प्रसृताग्रप्रदायिन्यै prasṛtāgrapradāyinyai
प्रसृताग्रप्रदायिनीभ्याम् prasṛtāgrapradāyinībhyām
प्रसृताग्रप्रदायिनीभ्यः prasṛtāgrapradāyinībhyaḥ
Ablative प्रसृताग्रप्रदायिन्याः prasṛtāgrapradāyinyāḥ
प्रसृताग्रप्रदायिनीभ्याम् prasṛtāgrapradāyinībhyām
प्रसृताग्रप्रदायिनीभ्यः prasṛtāgrapradāyinībhyaḥ
Genitive प्रसृताग्रप्रदायिन्याः prasṛtāgrapradāyinyāḥ
प्रसृताग्रप्रदायिन्योः prasṛtāgrapradāyinyoḥ
प्रसृताग्रप्रदायिनीनाम् prasṛtāgrapradāyinīnām
Locative प्रसृताग्रप्रदायिन्याम् prasṛtāgrapradāyinyām
प्रसृताग्रप्रदायिन्योः prasṛtāgrapradāyinyoḥ
प्रसृताग्रप्रदायिनीषु prasṛtāgrapradāyinīṣu