Sanskrit tools

Sanskrit declension


Declension of प्रसृताग्रभुज् prasṛtāgrabhuj, n.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative प्रसृताग्रभुक् prasṛtāgrabhuk
प्रसृताग्रभुजी prasṛtāgrabhujī
प्रसृताग्रभुञ्जि prasṛtāgrabhuñji
Vocative प्रसृताग्रभुक् prasṛtāgrabhuk
प्रसृताग्रभुजी prasṛtāgrabhujī
प्रसृताग्रभुञ्जि prasṛtāgrabhuñji
Accusative प्रसृताग्रभुक् prasṛtāgrabhuk
प्रसृताग्रभुजी prasṛtāgrabhujī
प्रसृताग्रभुञ्जि prasṛtāgrabhuñji
Instrumental प्रसृताग्रभुजा prasṛtāgrabhujā
प्रसृताग्रभुग्भ्याम् prasṛtāgrabhugbhyām
प्रसृताग्रभुग्भिः prasṛtāgrabhugbhiḥ
Dative प्रसृताग्रभुजे prasṛtāgrabhuje
प्रसृताग्रभुग्भ्याम् prasṛtāgrabhugbhyām
प्रसृताग्रभुग्भ्यः prasṛtāgrabhugbhyaḥ
Ablative प्रसृताग्रभुजः prasṛtāgrabhujaḥ
प्रसृताग्रभुग्भ्याम् prasṛtāgrabhugbhyām
प्रसृताग्रभुग्भ्यः prasṛtāgrabhugbhyaḥ
Genitive प्रसृताग्रभुजः prasṛtāgrabhujaḥ
प्रसृताग्रभुजोः prasṛtāgrabhujoḥ
प्रसृताग्रभुजाम् prasṛtāgrabhujām
Locative प्रसृताग्रभुजि prasṛtāgrabhuji
प्रसृताग्रभुजोः prasṛtāgrabhujoḥ
प्रसृताग्रभुक्षु prasṛtāgrabhukṣu