| Singular | Dual | Plural |
Nominativo |
प्रसृताग्रभुक्
prasṛtāgrabhuk
|
प्रसृताग्रभुजी
prasṛtāgrabhujī
|
प्रसृताग्रभुञ्जि
prasṛtāgrabhuñji
|
Vocativo |
प्रसृताग्रभुक्
prasṛtāgrabhuk
|
प्रसृताग्रभुजी
prasṛtāgrabhujī
|
प्रसृताग्रभुञ्जि
prasṛtāgrabhuñji
|
Acusativo |
प्रसृताग्रभुक्
prasṛtāgrabhuk
|
प्रसृताग्रभुजी
prasṛtāgrabhujī
|
प्रसृताग्रभुञ्जि
prasṛtāgrabhuñji
|
Instrumental |
प्रसृताग्रभुजा
prasṛtāgrabhujā
|
प्रसृताग्रभुग्भ्याम्
prasṛtāgrabhugbhyām
|
प्रसृताग्रभुग्भिः
prasṛtāgrabhugbhiḥ
|
Dativo |
प्रसृताग्रभुजे
prasṛtāgrabhuje
|
प्रसृताग्रभुग्भ्याम्
prasṛtāgrabhugbhyām
|
प्रसृताग्रभुग्भ्यः
prasṛtāgrabhugbhyaḥ
|
Ablativo |
प्रसृताग्रभुजः
prasṛtāgrabhujaḥ
|
प्रसृताग्रभुग्भ्याम्
prasṛtāgrabhugbhyām
|
प्रसृताग्रभुग्भ्यः
prasṛtāgrabhugbhyaḥ
|
Genitivo |
प्रसृताग्रभुजः
prasṛtāgrabhujaḥ
|
प्रसृताग्रभुजोः
prasṛtāgrabhujoḥ
|
प्रसृताग्रभुजाम्
prasṛtāgrabhujām
|
Locativo |
प्रसृताग्रभुजि
prasṛtāgrabhuji
|
प्रसृताग्रभुजोः
prasṛtāgrabhujoḥ
|
प्रसृताग्रभुक्षु
prasṛtāgrabhukṣu
|