Sanskrit tools

Sanskrit declension


Declension of प्रसृति prasṛti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृतिः prasṛtiḥ
प्रसृती prasṛtī
प्रसृतयः prasṛtayaḥ
Vocative प्रसृते prasṛte
प्रसृती prasṛtī
प्रसृतयः prasṛtayaḥ
Accusative प्रसृतिम् prasṛtim
प्रसृती prasṛtī
प्रसृतीः prasṛtīḥ
Instrumental प्रसृत्या prasṛtyā
प्रसृतिभ्याम् prasṛtibhyām
प्रसृतिभिः prasṛtibhiḥ
Dative प्रसृतये prasṛtaye
प्रसृत्यै prasṛtyai
प्रसृतिभ्याम् prasṛtibhyām
प्रसृतिभ्यः prasṛtibhyaḥ
Ablative प्रसृतेः prasṛteḥ
प्रसृत्याः prasṛtyāḥ
प्रसृतिभ्याम् prasṛtibhyām
प्रसृतिभ्यः prasṛtibhyaḥ
Genitive प्रसृतेः prasṛteḥ
प्रसृत्याः prasṛtyāḥ
प्रसृत्योः prasṛtyoḥ
प्रसृतीनाम् prasṛtīnām
Locative प्रसृतौ prasṛtau
प्रसृत्याम् prasṛtyām
प्रसृत्योः prasṛtyoḥ
प्रसृतिषु prasṛtiṣu