Singular | Dual | Plural | |
Nominative |
प्रसृतिः
prasṛtiḥ |
प्रसृती
prasṛtī |
प्रसृतयः
prasṛtayaḥ |
Vocative |
प्रसृते
prasṛte |
प्रसृती
prasṛtī |
प्रसृतयः
prasṛtayaḥ |
Accusative |
प्रसृतिम्
prasṛtim |
प्रसृती
prasṛtī |
प्रसृतीः
prasṛtīḥ |
Instrumental |
प्रसृत्या
prasṛtyā |
प्रसृतिभ्याम्
prasṛtibhyām |
प्रसृतिभिः
prasṛtibhiḥ |
Dative |
प्रसृतये
prasṛtaye प्रसृत्यै prasṛtyai |
प्रसृतिभ्याम्
prasṛtibhyām |
प्रसृतिभ्यः
prasṛtibhyaḥ |
Ablative |
प्रसृतेः
prasṛteḥ प्रसृत्याः prasṛtyāḥ |
प्रसृतिभ्याम्
prasṛtibhyām |
प्रसृतिभ्यः
prasṛtibhyaḥ |
Genitive |
प्रसृतेः
prasṛteḥ प्रसृत्याः prasṛtyāḥ |
प्रसृत्योः
prasṛtyoḥ |
प्रसृतीनाम्
prasṛtīnām |
Locative |
प्रसृतौ
prasṛtau प्रसृत्याम् prasṛtyām |
प्रसृत्योः
prasṛtyoḥ |
प्रसृतिषु
prasṛtiṣu |