Singular | Dual | Plural | |
Nominativo |
प्रसृतिः
prasṛtiḥ |
प्रसृती
prasṛtī |
प्रसृतयः
prasṛtayaḥ |
Vocativo |
प्रसृते
prasṛte |
प्रसृती
prasṛtī |
प्रसृतयः
prasṛtayaḥ |
Acusativo |
प्रसृतिम्
prasṛtim |
प्रसृती
prasṛtī |
प्रसृतीः
prasṛtīḥ |
Instrumental |
प्रसृत्या
prasṛtyā |
प्रसृतिभ्याम्
prasṛtibhyām |
प्रसृतिभिः
prasṛtibhiḥ |
Dativo |
प्रसृतये
prasṛtaye प्रसृत्यै prasṛtyai |
प्रसृतिभ्याम्
prasṛtibhyām |
प्रसृतिभ्यः
prasṛtibhyaḥ |
Ablativo |
प्रसृतेः
prasṛteḥ प्रसृत्याः prasṛtyāḥ |
प्रसृतिभ्याम्
prasṛtibhyām |
प्रसृतिभ्यः
prasṛtibhyaḥ |
Genitivo |
प्रसृतेः
prasṛteḥ प्रसृत्याः prasṛtyāḥ |
प्रसृत्योः
prasṛtyoḥ |
प्रसृतीनाम्
prasṛtīnām |
Locativo |
प्रसृतौ
prasṛtau प्रसृत्याम् prasṛtyām |
प्रसृत्योः
prasṛtyoḥ |
प्रसृतिषु
prasṛtiṣu |