| Singular | Dual | Plural |
Nominative |
प्रसृत्वरा
prasṛtvarā
|
प्रसृत्वरे
prasṛtvare
|
प्रसृत्वराः
prasṛtvarāḥ
|
Vocative |
प्रसृत्वरे
prasṛtvare
|
प्रसृत्वरे
prasṛtvare
|
प्रसृत्वराः
prasṛtvarāḥ
|
Accusative |
प्रसृत्वराम्
prasṛtvarām
|
प्रसृत्वरे
prasṛtvare
|
प्रसृत्वराः
prasṛtvarāḥ
|
Instrumental |
प्रसृत्वरया
prasṛtvarayā
|
प्रसृत्वराभ्याम्
prasṛtvarābhyām
|
प्रसृत्वराभिः
prasṛtvarābhiḥ
|
Dative |
प्रसृत्वरायै
prasṛtvarāyai
|
प्रसृत्वराभ्याम्
prasṛtvarābhyām
|
प्रसृत्वराभ्यः
prasṛtvarābhyaḥ
|
Ablative |
प्रसृत्वरायाः
prasṛtvarāyāḥ
|
प्रसृत्वराभ्याम्
prasṛtvarābhyām
|
प्रसृत्वराभ्यः
prasṛtvarābhyaḥ
|
Genitive |
प्रसृत्वरायाः
prasṛtvarāyāḥ
|
प्रसृत्वरयोः
prasṛtvarayoḥ
|
प्रसृत्वराणाम्
prasṛtvarāṇām
|
Locative |
प्रसृत्वरायाम्
prasṛtvarāyām
|
प्रसृत्वरयोः
prasṛtvarayoḥ
|
प्रसृत्वरासु
prasṛtvarāsu
|