Sanskrit tools

Sanskrit declension


Declension of प्रसृत्वरा prasṛtvarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृत्वरा prasṛtvarā
प्रसृत्वरे prasṛtvare
प्रसृत्वराः prasṛtvarāḥ
Vocative प्रसृत्वरे prasṛtvare
प्रसृत्वरे prasṛtvare
प्रसृत्वराः prasṛtvarāḥ
Accusative प्रसृत्वराम् prasṛtvarām
प्रसृत्वरे prasṛtvare
प्रसृत्वराः prasṛtvarāḥ
Instrumental प्रसृत्वरया prasṛtvarayā
प्रसृत्वराभ्याम् prasṛtvarābhyām
प्रसृत्वराभिः prasṛtvarābhiḥ
Dative प्रसृत्वरायै prasṛtvarāyai
प्रसृत्वराभ्याम् prasṛtvarābhyām
प्रसृत्वराभ्यः prasṛtvarābhyaḥ
Ablative प्रसृत्वरायाः prasṛtvarāyāḥ
प्रसृत्वराभ्याम् prasṛtvarābhyām
प्रसृत्वराभ्यः prasṛtvarābhyaḥ
Genitive प्रसृत्वरायाः prasṛtvarāyāḥ
प्रसृत्वरयोः prasṛtvarayoḥ
प्रसृत्वराणाम् prasṛtvarāṇām
Locative प्रसृत्वरायाम् prasṛtvarāyām
प्रसृत्वरयोः prasṛtvarayoḥ
प्रसृत्वरासु prasṛtvarāsu