| Singular | Dual | Plural |
Nominativo |
प्रसृत्वरा
prasṛtvarā
|
प्रसृत्वरे
prasṛtvare
|
प्रसृत्वराः
prasṛtvarāḥ
|
Vocativo |
प्रसृत्वरे
prasṛtvare
|
प्रसृत्वरे
prasṛtvare
|
प्रसृत्वराः
prasṛtvarāḥ
|
Acusativo |
प्रसृत्वराम्
prasṛtvarām
|
प्रसृत्वरे
prasṛtvare
|
प्रसृत्वराः
prasṛtvarāḥ
|
Instrumental |
प्रसृत्वरया
prasṛtvarayā
|
प्रसृत्वराभ्याम्
prasṛtvarābhyām
|
प्रसृत्वराभिः
prasṛtvarābhiḥ
|
Dativo |
प्रसृत्वरायै
prasṛtvarāyai
|
प्रसृत्वराभ्याम्
prasṛtvarābhyām
|
प्रसृत्वराभ्यः
prasṛtvarābhyaḥ
|
Ablativo |
प्रसृत्वरायाः
prasṛtvarāyāḥ
|
प्रसृत्वराभ्याम्
prasṛtvarābhyām
|
प्रसृत्वराभ्यः
prasṛtvarābhyaḥ
|
Genitivo |
प्रसृत्वरायाः
prasṛtvarāyāḥ
|
प्रसृत्वरयोः
prasṛtvarayoḥ
|
प्रसृत्वराणाम्
prasṛtvarāṇām
|
Locativo |
प्रसृत्वरायाम्
prasṛtvarāyām
|
प्रसृत्वरयोः
prasṛtvarayoḥ
|
प्रसृत्वरासु
prasṛtvarāsu
|