Sanskrit tools

Sanskrit declension


Declension of प्रसृमर prasṛmara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृमरः prasṛmaraḥ
प्रसृमरौ prasṛmarau
प्रसृमराः prasṛmarāḥ
Vocative प्रसृमर prasṛmara
प्रसृमरौ prasṛmarau
प्रसृमराः prasṛmarāḥ
Accusative प्रसृमरम् prasṛmaram
प्रसृमरौ prasṛmarau
प्रसृमरान् prasṛmarān
Instrumental प्रसृमरेण prasṛmareṇa
प्रसृमराभ्याम् prasṛmarābhyām
प्रसृमरैः prasṛmaraiḥ
Dative प्रसृमराय prasṛmarāya
प्रसृमराभ्याम् prasṛmarābhyām
प्रसृमरेभ्यः prasṛmarebhyaḥ
Ablative प्रसृमरात् prasṛmarāt
प्रसृमराभ्याम् prasṛmarābhyām
प्रसृमरेभ्यः prasṛmarebhyaḥ
Genitive प्रसृमरस्य prasṛmarasya
प्रसृमरयोः prasṛmarayoḥ
प्रसृमराणाम् prasṛmarāṇām
Locative प्रसृमरे prasṛmare
प्रसृमरयोः prasṛmarayoḥ
प्रसृमरेषु prasṛmareṣu