| Singular | Dual | Plural |
Nominativo |
प्रसृमरः
prasṛmaraḥ
|
प्रसृमरौ
prasṛmarau
|
प्रसृमराः
prasṛmarāḥ
|
Vocativo |
प्रसृमर
prasṛmara
|
प्रसृमरौ
prasṛmarau
|
प्रसृमराः
prasṛmarāḥ
|
Acusativo |
प्रसृमरम्
prasṛmaram
|
प्रसृमरौ
prasṛmarau
|
प्रसृमरान्
prasṛmarān
|
Instrumental |
प्रसृमरेण
prasṛmareṇa
|
प्रसृमराभ्याम्
prasṛmarābhyām
|
प्रसृमरैः
prasṛmaraiḥ
|
Dativo |
प्रसृमराय
prasṛmarāya
|
प्रसृमराभ्याम्
prasṛmarābhyām
|
प्रसृमरेभ्यः
prasṛmarebhyaḥ
|
Ablativo |
प्रसृमरात्
prasṛmarāt
|
प्रसृमराभ्याम्
prasṛmarābhyām
|
प्रसृमरेभ्यः
prasṛmarebhyaḥ
|
Genitivo |
प्रसृमरस्य
prasṛmarasya
|
प्रसृमरयोः
prasṛmarayoḥ
|
प्रसृमराणाम्
prasṛmarāṇām
|
Locativo |
प्रसृमरे
prasṛmare
|
प्रसृमरयोः
prasṛmarayoḥ
|
प्रसृमरेषु
prasṛmareṣu
|