Sanskrit tools

Sanskrit declension


Declension of प्रसर्ग prasarga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसर्गः prasargaḥ
प्रसर्गौ prasargau
प्रसर्गाः prasargāḥ
Vocative प्रसर्ग prasarga
प्रसर्गौ prasargau
प्रसर्गाः prasargāḥ
Accusative प्रसर्गम् prasargam
प्रसर्गौ prasargau
प्रसर्गान् prasargān
Instrumental प्रसर्गेण prasargeṇa
प्रसर्गाभ्याम् prasargābhyām
प्रसर्गैः prasargaiḥ
Dative प्रसर्गाय prasargāya
प्रसर्गाभ्याम् prasargābhyām
प्रसर्गेभ्यः prasargebhyaḥ
Ablative प्रसर्गात् prasargāt
प्रसर्गाभ्याम् prasargābhyām
प्रसर्गेभ्यः prasargebhyaḥ
Genitive प्रसर्गस्य prasargasya
प्रसर्गयोः prasargayoḥ
प्रसर्गाणाम् prasargāṇām
Locative प्रसर्गे prasarge
प्रसर्गयोः prasargayoḥ
प्रसर्गेषु prasargeṣu