| Singular | Dual | Plural |
Nominativo |
प्रसर्गः
prasargaḥ
|
प्रसर्गौ
prasargau
|
प्रसर्गाः
prasargāḥ
|
Vocativo |
प्रसर्ग
prasarga
|
प्रसर्गौ
prasargau
|
प्रसर्गाः
prasargāḥ
|
Acusativo |
प्रसर्गम्
prasargam
|
प्रसर्गौ
prasargau
|
प्रसर्गान्
prasargān
|
Instrumental |
प्रसर्गेण
prasargeṇa
|
प्रसर्गाभ्याम्
prasargābhyām
|
प्रसर्गैः
prasargaiḥ
|
Dativo |
प्रसर्गाय
prasargāya
|
प्रसर्गाभ्याम्
prasargābhyām
|
प्रसर्गेभ्यः
prasargebhyaḥ
|
Ablativo |
प्रसर्गात्
prasargāt
|
प्रसर्गाभ्याम्
prasargābhyām
|
प्रसर्गेभ्यः
prasargebhyaḥ
|
Genitivo |
प्रसर्गस्य
prasargasya
|
प्रसर्गयोः
prasargayoḥ
|
प्रसर्गाणाम्
prasargāṇām
|
Locativo |
प्रसर्गे
prasarge
|
प्रसर्गयोः
prasargayoḥ
|
प्रसर्गेषु
prasargeṣu
|