| Singular | Dual | Plural |
Nominative |
प्रसर्जनी
prasarjanī
|
प्रसर्जन्यौ
prasarjanyau
|
प्रसर्जन्यः
prasarjanyaḥ
|
Vocative |
प्रसर्जनि
prasarjani
|
प्रसर्जन्यौ
prasarjanyau
|
प्रसर्जन्यः
prasarjanyaḥ
|
Accusative |
प्रसर्जनीम्
prasarjanīm
|
प्रसर्जन्यौ
prasarjanyau
|
प्रसर्जनीः
prasarjanīḥ
|
Instrumental |
प्रसर्जन्या
prasarjanyā
|
प्रसर्जनीभ्याम्
prasarjanībhyām
|
प्रसर्जनीभिः
prasarjanībhiḥ
|
Dative |
प्रसर्जन्यै
prasarjanyai
|
प्रसर्जनीभ्याम्
prasarjanībhyām
|
प्रसर्जनीभ्यः
prasarjanībhyaḥ
|
Ablative |
प्रसर्जन्याः
prasarjanyāḥ
|
प्रसर्जनीभ्याम्
prasarjanībhyām
|
प्रसर्जनीभ्यः
prasarjanībhyaḥ
|
Genitive |
प्रसर्जन्याः
prasarjanyāḥ
|
प्रसर्जन्योः
prasarjanyoḥ
|
प्रसर्जनीनाम्
prasarjanīnām
|
Locative |
प्रसर्जन्याम्
prasarjanyām
|
प्रसर्जन्योः
prasarjanyoḥ
|
प्रसर्जनीषु
prasarjanīṣu
|