Sanskrit tools

Sanskrit declension


Declension of प्रसृष्टा prasṛṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृष्टा prasṛṣṭā
प्रसृष्टे prasṛṣṭe
प्रसृष्टाः prasṛṣṭāḥ
Vocative प्रसृष्टे prasṛṣṭe
प्रसृष्टे prasṛṣṭe
प्रसृष्टाः prasṛṣṭāḥ
Accusative प्रसृष्टाम् prasṛṣṭām
प्रसृष्टे prasṛṣṭe
प्रसृष्टाः prasṛṣṭāḥ
Instrumental प्रसृष्टया prasṛṣṭayā
प्रसृष्टाभ्याम् prasṛṣṭābhyām
प्रसृष्टाभिः prasṛṣṭābhiḥ
Dative प्रसृष्टायै prasṛṣṭāyai
प्रसृष्टाभ्याम् prasṛṣṭābhyām
प्रसृष्टाभ्यः prasṛṣṭābhyaḥ
Ablative प्रसृष्टायाः prasṛṣṭāyāḥ
प्रसृष्टाभ्याम् prasṛṣṭābhyām
प्रसृष्टाभ्यः prasṛṣṭābhyaḥ
Genitive प्रसृष्टायाः prasṛṣṭāyāḥ
प्रसृष्टयोः prasṛṣṭayoḥ
प्रसृष्टानाम् prasṛṣṭānām
Locative प्रसृष्टायाम् prasṛṣṭāyām
प्रसृष्टयोः prasṛṣṭayoḥ
प्रसृष्टासु prasṛṣṭāsu