| Singular | Dual | Plural |
Nominativo |
प्रसृष्टा
prasṛṣṭā
|
प्रसृष्टे
prasṛṣṭe
|
प्रसृष्टाः
prasṛṣṭāḥ
|
Vocativo |
प्रसृष्टे
prasṛṣṭe
|
प्रसृष्टे
prasṛṣṭe
|
प्रसृष्टाः
prasṛṣṭāḥ
|
Acusativo |
प्रसृष्टाम्
prasṛṣṭām
|
प्रसृष्टे
prasṛṣṭe
|
प्रसृष्टाः
prasṛṣṭāḥ
|
Instrumental |
प्रसृष्टया
prasṛṣṭayā
|
प्रसृष्टाभ्याम्
prasṛṣṭābhyām
|
प्रसृष्टाभिः
prasṛṣṭābhiḥ
|
Dativo |
प्रसृष्टायै
prasṛṣṭāyai
|
प्रसृष्टाभ्याम्
prasṛṣṭābhyām
|
प्रसृष्टाभ्यः
prasṛṣṭābhyaḥ
|
Ablativo |
प्रसृष्टायाः
prasṛṣṭāyāḥ
|
प्रसृष्टाभ्याम्
prasṛṣṭābhyām
|
प्रसृष्टाभ्यः
prasṛṣṭābhyaḥ
|
Genitivo |
प्रसृष्टायाः
prasṛṣṭāyāḥ
|
प्रसृष्टयोः
prasṛṣṭayoḥ
|
प्रसृष्टानाम्
prasṛṣṭānām
|
Locativo |
प्रसृष्टायाम्
prasṛṣṭāyām
|
प्रसृष्टयोः
prasṛṣṭayoḥ
|
प्रसृष्टासु
prasṛṣṭāsu
|