Sanskrit tools

Sanskrit declension


Declension of प्रसर्पक prasarpaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसर्पकः prasarpakaḥ
प्रसर्पकौ prasarpakau
प्रसर्पकाः prasarpakāḥ
Vocative प्रसर्पक prasarpaka
प्रसर्पकौ prasarpakau
प्रसर्पकाः prasarpakāḥ
Accusative प्रसर्पकम् prasarpakam
प्रसर्पकौ prasarpakau
प्रसर्पकान् prasarpakān
Instrumental प्रसर्पकेण prasarpakeṇa
प्रसर्पकाभ्याम् prasarpakābhyām
प्रसर्पकैः prasarpakaiḥ
Dative प्रसर्पकाय prasarpakāya
प्रसर्पकाभ्याम् prasarpakābhyām
प्रसर्पकेभ्यः prasarpakebhyaḥ
Ablative प्रसर्पकात् prasarpakāt
प्रसर्पकाभ्याम् prasarpakābhyām
प्रसर्पकेभ्यः prasarpakebhyaḥ
Genitive प्रसर्पकस्य prasarpakasya
प्रसर्पकयोः prasarpakayoḥ
प्रसर्पकाणाम् prasarpakāṇām
Locative प्रसर्पके prasarpake
प्रसर्पकयोः prasarpakayoḥ
प्रसर्पकेषु prasarpakeṣu