| Singular | Dual | Plural |
Nominativo |
प्रसर्पकः
prasarpakaḥ
|
प्रसर्पकौ
prasarpakau
|
प्रसर्पकाः
prasarpakāḥ
|
Vocativo |
प्रसर्पक
prasarpaka
|
प्रसर्पकौ
prasarpakau
|
प्रसर्पकाः
prasarpakāḥ
|
Acusativo |
प्रसर्पकम्
prasarpakam
|
प्रसर्पकौ
prasarpakau
|
प्रसर्पकान्
prasarpakān
|
Instrumental |
प्रसर्पकेण
prasarpakeṇa
|
प्रसर्पकाभ्याम्
prasarpakābhyām
|
प्रसर्पकैः
prasarpakaiḥ
|
Dativo |
प्रसर्पकाय
prasarpakāya
|
प्रसर्पकाभ्याम्
prasarpakābhyām
|
प्रसर्पकेभ्यः
prasarpakebhyaḥ
|
Ablativo |
प्रसर्पकात्
prasarpakāt
|
प्रसर्पकाभ्याम्
prasarpakābhyām
|
प्रसर्पकेभ्यः
prasarpakebhyaḥ
|
Genitivo |
प्रसर्पकस्य
prasarpakasya
|
प्रसर्पकयोः
prasarpakayoḥ
|
प्रसर्पकाणाम्
prasarpakāṇām
|
Locativo |
प्रसर्पके
prasarpake
|
प्रसर्पकयोः
prasarpakayoḥ
|
प्रसर्पकेषु
prasarpakeṣu
|