| Singular | Dual | Plural |
Nominative |
प्रसर्पणम्
prasarpaṇam
|
प्रसर्पणे
prasarpaṇe
|
प्रसर्पणानि
prasarpaṇāni
|
Vocative |
प्रसर्पण
prasarpaṇa
|
प्रसर्पणे
prasarpaṇe
|
प्रसर्पणानि
prasarpaṇāni
|
Accusative |
प्रसर्पणम्
prasarpaṇam
|
प्रसर्पणे
prasarpaṇe
|
प्रसर्पणानि
prasarpaṇāni
|
Instrumental |
प्रसर्पणेन
prasarpaṇena
|
प्रसर्पणाभ्याम्
prasarpaṇābhyām
|
प्रसर्पणैः
prasarpaṇaiḥ
|
Dative |
प्रसर्पणाय
prasarpaṇāya
|
प्रसर्पणाभ्याम्
prasarpaṇābhyām
|
प्रसर्पणेभ्यः
prasarpaṇebhyaḥ
|
Ablative |
प्रसर्पणात्
prasarpaṇāt
|
प्रसर्पणाभ्याम्
prasarpaṇābhyām
|
प्रसर्पणेभ्यः
prasarpaṇebhyaḥ
|
Genitive |
प्रसर्पणस्य
prasarpaṇasya
|
प्रसर्पणयोः
prasarpaṇayoḥ
|
प्रसर्पणानाम्
prasarpaṇānām
|
Locative |
प्रसर्पणे
prasarpaṇe
|
प्रसर्पणयोः
prasarpaṇayoḥ
|
प्रसर्पणेषु
prasarpaṇeṣu
|