Sanskrit tools

Sanskrit declension


Declension of प्रसर्पण prasarpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसर्पणम् prasarpaṇam
प्रसर्पणे prasarpaṇe
प्रसर्पणानि prasarpaṇāni
Vocative प्रसर्पण prasarpaṇa
प्रसर्पणे prasarpaṇe
प्रसर्पणानि prasarpaṇāni
Accusative प्रसर्पणम् prasarpaṇam
प्रसर्पणे prasarpaṇe
प्रसर्पणानि prasarpaṇāni
Instrumental प्रसर्पणेन prasarpaṇena
प्रसर्पणाभ्याम् prasarpaṇābhyām
प्रसर्पणैः prasarpaṇaiḥ
Dative प्रसर्पणाय prasarpaṇāya
प्रसर्पणाभ्याम् prasarpaṇābhyām
प्रसर्पणेभ्यः prasarpaṇebhyaḥ
Ablative प्रसर्पणात् prasarpaṇāt
प्रसर्पणाभ्याम् prasarpaṇābhyām
प्रसर्पणेभ्यः prasarpaṇebhyaḥ
Genitive प्रसर्पणस्य prasarpaṇasya
प्रसर्पणयोः prasarpaṇayoḥ
प्रसर्पणानाम् prasarpaṇānām
Locative प्रसर्पणे prasarpaṇe
प्रसर्पणयोः prasarpaṇayoḥ
प्रसर्पणेषु prasarpaṇeṣu