| Singular | Dual | Plural |
Nominativo |
प्रसर्पणम्
prasarpaṇam
|
प्रसर्पणे
prasarpaṇe
|
प्रसर्पणानि
prasarpaṇāni
|
Vocativo |
प्रसर्पण
prasarpaṇa
|
प्रसर्पणे
prasarpaṇe
|
प्रसर्पणानि
prasarpaṇāni
|
Acusativo |
प्रसर्पणम्
prasarpaṇam
|
प्रसर्पणे
prasarpaṇe
|
प्रसर्पणानि
prasarpaṇāni
|
Instrumental |
प्रसर्पणेन
prasarpaṇena
|
प्रसर्पणाभ्याम्
prasarpaṇābhyām
|
प्रसर्पणैः
prasarpaṇaiḥ
|
Dativo |
प्रसर्पणाय
prasarpaṇāya
|
प्रसर्पणाभ्याम्
prasarpaṇābhyām
|
प्रसर्पणेभ्यः
prasarpaṇebhyaḥ
|
Ablativo |
प्रसर्पणात्
prasarpaṇāt
|
प्रसर्पणाभ्याम्
prasarpaṇābhyām
|
प्रसर्पणेभ्यः
prasarpaṇebhyaḥ
|
Genitivo |
प्रसर्पणस्य
prasarpaṇasya
|
प्रसर्पणयोः
prasarpaṇayoḥ
|
प्रसर्पणानाम्
prasarpaṇānām
|
Locativo |
प्रसर्पणे
prasarpaṇe
|
प्रसर्पणयोः
prasarpaṇayoḥ
|
प्रसर्पणेषु
prasarpaṇeṣu
|