Sanskrit tools

Sanskrit declension


Declension of प्रसर्पित prasarpita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसर्पितः prasarpitaḥ
प्रसर्पितौ prasarpitau
प्रसर्पिताः prasarpitāḥ
Vocative प्रसर्पित prasarpita
प्रसर्पितौ prasarpitau
प्रसर्पिताः prasarpitāḥ
Accusative प्रसर्पितम् prasarpitam
प्रसर्पितौ prasarpitau
प्रसर्पितान् prasarpitān
Instrumental प्रसर्पितेन prasarpitena
प्रसर्पिताभ्याम् prasarpitābhyām
प्रसर्पितैः prasarpitaiḥ
Dative प्रसर्पिताय prasarpitāya
प्रसर्पिताभ्याम् prasarpitābhyām
प्रसर्पितेभ्यः prasarpitebhyaḥ
Ablative प्रसर्पितात् prasarpitāt
प्रसर्पिताभ्याम् prasarpitābhyām
प्रसर्पितेभ्यः prasarpitebhyaḥ
Genitive प्रसर्पितस्य prasarpitasya
प्रसर्पितयोः prasarpitayoḥ
प्रसर्पितानाम् prasarpitānām
Locative प्रसर्पिते prasarpite
प्रसर्पितयोः prasarpitayoḥ
प्रसर्पितेषु prasarpiteṣu