| Singular | Dual | Plural |
Nominativo |
प्रसर्पितः
prasarpitaḥ
|
प्रसर्पितौ
prasarpitau
|
प्रसर्पिताः
prasarpitāḥ
|
Vocativo |
प्रसर्पित
prasarpita
|
प्रसर्पितौ
prasarpitau
|
प्रसर्पिताः
prasarpitāḥ
|
Acusativo |
प्रसर्पितम्
prasarpitam
|
प्रसर्पितौ
prasarpitau
|
प्रसर्पितान्
prasarpitān
|
Instrumental |
प्रसर्पितेन
prasarpitena
|
प्रसर्पिताभ्याम्
prasarpitābhyām
|
प्रसर्पितैः
prasarpitaiḥ
|
Dativo |
प्रसर्पिताय
prasarpitāya
|
प्रसर्पिताभ्याम्
prasarpitābhyām
|
प्रसर्पितेभ्यः
prasarpitebhyaḥ
|
Ablativo |
प्रसर्पितात्
prasarpitāt
|
प्रसर्पिताभ्याम्
prasarpitābhyām
|
प्रसर्पितेभ्यः
prasarpitebhyaḥ
|
Genitivo |
प्रसर्पितस्य
prasarpitasya
|
प्रसर्पितयोः
prasarpitayoḥ
|
प्रसर्पितानाम्
prasarpitānām
|
Locativo |
प्रसर्पिते
prasarpite
|
प्रसर्पितयोः
prasarpitayoḥ
|
प्रसर्पितेषु
prasarpiteṣu
|