| Singular | Dual | Plural |
Nominative |
प्रसर्पिणी
prasarpiṇī
|
प्रसर्पिण्यौ
prasarpiṇyau
|
प्रसर्पिण्यः
prasarpiṇyaḥ
|
Vocative |
प्रसर्पिणि
prasarpiṇi
|
प्रसर्पिण्यौ
prasarpiṇyau
|
प्रसर्पिण्यः
prasarpiṇyaḥ
|
Accusative |
प्रसर्पिणीम्
prasarpiṇīm
|
प्रसर्पिण्यौ
prasarpiṇyau
|
प्रसर्पिणीः
prasarpiṇīḥ
|
Instrumental |
प्रसर्पिण्या
prasarpiṇyā
|
प्रसर्पिणीभ्याम्
prasarpiṇībhyām
|
प्रसर्पिणीभिः
prasarpiṇībhiḥ
|
Dative |
प्रसर्पिण्यै
prasarpiṇyai
|
प्रसर्पिणीभ्याम्
prasarpiṇībhyām
|
प्रसर्पिणीभ्यः
prasarpiṇībhyaḥ
|
Ablative |
प्रसर्पिण्याः
prasarpiṇyāḥ
|
प्रसर्पिणीभ्याम्
prasarpiṇībhyām
|
प्रसर्पिणीभ्यः
prasarpiṇībhyaḥ
|
Genitive |
प्रसर्पिण्याः
prasarpiṇyāḥ
|
प्रसर्पिण्योः
prasarpiṇyoḥ
|
प्रसर्पिणीनाम्
prasarpiṇīnām
|
Locative |
प्रसर्पिण्याम्
prasarpiṇyām
|
प्रसर्पिण्योः
prasarpiṇyoḥ
|
प्रसर्पिणीषु
prasarpiṇīṣu
|