Singular | Dual | Plural | |
Nominative |
प्रसर्पि
prasarpi |
प्रसर्पिणी
prasarpiṇī |
प्रसर्पीणि
prasarpīṇi |
Vocative |
प्रसर्पि
prasarpi प्रसर्पिन् prasarpin |
प्रसर्पिणी
prasarpiṇī |
प्रसर्पीणि
prasarpīṇi |
Accusative |
प्रसर्पि
prasarpi |
प्रसर्पिणी
prasarpiṇī |
प्रसर्पीणि
prasarpīṇi |
Instrumental |
प्रसर्पिणा
prasarpiṇā |
प्रसर्पिभ्याम्
prasarpibhyām |
प्रसर्पिभिः
prasarpibhiḥ |
Dative |
प्रसर्पिणे
prasarpiṇe |
प्रसर्पिभ्याम्
prasarpibhyām |
प्रसर्पिभ्यः
prasarpibhyaḥ |
Ablative |
प्रसर्पिणः
prasarpiṇaḥ |
प्रसर्पिभ्याम्
prasarpibhyām |
प्रसर्पिभ्यः
prasarpibhyaḥ |
Genitive |
प्रसर्पिणः
prasarpiṇaḥ |
प्रसर्पिणोः
prasarpiṇoḥ |
प्रसर्पिणम्
prasarpiṇam |
Locative |
प्रसर्पिणि
prasarpiṇi |
प्रसर्पिणोः
prasarpiṇoḥ |
प्रसर्पिषु
prasarpiṣu |