Singular | Dual | Plural | |
Nominativo |
प्रसर्पि
prasarpi |
प्रसर्पिणी
prasarpiṇī |
प्रसर्पीणि
prasarpīṇi |
Vocativo |
प्रसर्पि
prasarpi प्रसर्पिन् prasarpin |
प्रसर्पिणी
prasarpiṇī |
प्रसर्पीणि
prasarpīṇi |
Acusativo |
प्रसर्पि
prasarpi |
प्रसर्पिणी
prasarpiṇī |
प्रसर्पीणि
prasarpīṇi |
Instrumental |
प्रसर्पिणा
prasarpiṇā |
प्रसर्पिभ्याम्
prasarpibhyām |
प्रसर्पिभिः
prasarpibhiḥ |
Dativo |
प्रसर्पिणे
prasarpiṇe |
प्रसर्पिभ्याम्
prasarpibhyām |
प्रसर्पिभ्यः
prasarpibhyaḥ |
Ablativo |
प्रसर्पिणः
prasarpiṇaḥ |
प्रसर्पिभ्याम्
prasarpibhyām |
प्रसर्पिभ्यः
prasarpibhyaḥ |
Genitivo |
प्रसर्पिणः
prasarpiṇaḥ |
प्रसर्पिणोः
prasarpiṇoḥ |
प्रसर्पिणम्
prasarpiṇam |
Locativo |
प्रसर्पिणि
prasarpiṇi |
प्रसर्पिणोः
prasarpiṇoḥ |
प्रसर्पिषु
prasarpiṣu |