| Singular | Dual | Plural |
Nominative |
प्रसृप्ता
prasṛptā
|
प्रसृप्ते
prasṛpte
|
प्रसृप्ताः
prasṛptāḥ
|
Vocative |
प्रसृप्ते
prasṛpte
|
प्रसृप्ते
prasṛpte
|
प्रसृप्ताः
prasṛptāḥ
|
Accusative |
प्रसृप्ताम्
prasṛptām
|
प्रसृप्ते
prasṛpte
|
प्रसृप्ताः
prasṛptāḥ
|
Instrumental |
प्रसृप्तया
prasṛptayā
|
प्रसृप्ताभ्याम्
prasṛptābhyām
|
प्रसृप्ताभिः
prasṛptābhiḥ
|
Dative |
प्रसृप्तायै
prasṛptāyai
|
प्रसृप्ताभ्याम्
prasṛptābhyām
|
प्रसृप्ताभ्यः
prasṛptābhyaḥ
|
Ablative |
प्रसृप्तायाः
prasṛptāyāḥ
|
प्रसृप्ताभ्याम्
prasṛptābhyām
|
प्रसृप्ताभ्यः
prasṛptābhyaḥ
|
Genitive |
प्रसृप्तायाः
prasṛptāyāḥ
|
प्रसृप्तयोः
prasṛptayoḥ
|
प्रसृप्तानाम्
prasṛptānām
|
Locative |
प्रसृप्तायाम्
prasṛptāyām
|
प्रसृप्तयोः
prasṛptayoḥ
|
प्रसृप्तासु
prasṛptāsu
|