Sanskrit tools

Sanskrit declension


Declension of प्रसृप्ता prasṛptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रसृप्ता prasṛptā
प्रसृप्ते prasṛpte
प्रसृप्ताः prasṛptāḥ
Vocative प्रसृप्ते prasṛpte
प्रसृप्ते prasṛpte
प्रसृप्ताः prasṛptāḥ
Accusative प्रसृप्ताम् prasṛptām
प्रसृप्ते prasṛpte
प्रसृप्ताः prasṛptāḥ
Instrumental प्रसृप्तया prasṛptayā
प्रसृप्ताभ्याम् prasṛptābhyām
प्रसृप्ताभिः prasṛptābhiḥ
Dative प्रसृप्तायै prasṛptāyai
प्रसृप्ताभ्याम् prasṛptābhyām
प्रसृप्ताभ्यः prasṛptābhyaḥ
Ablative प्रसृप्तायाः prasṛptāyāḥ
प्रसृप्ताभ्याम् prasṛptābhyām
प्रसृप्ताभ्यः prasṛptābhyaḥ
Genitive प्रसृप्तायाः prasṛptāyāḥ
प्रसृप्तयोः prasṛptayoḥ
प्रसृप्तानाम् prasṛptānām
Locative प्रसृप्तायाम् prasṛptāyām
प्रसृप्तयोः prasṛptayoḥ
प्रसृप्तासु prasṛptāsu