| Singular | Dual | Plural |
Nominativo |
प्रसृप्ता
prasṛptā
|
प्रसृप्ते
prasṛpte
|
प्रसृप्ताः
prasṛptāḥ
|
Vocativo |
प्रसृप्ते
prasṛpte
|
प्रसृप्ते
prasṛpte
|
प्रसृप्ताः
prasṛptāḥ
|
Acusativo |
प्रसृप्ताम्
prasṛptām
|
प्रसृप्ते
prasṛpte
|
प्रसृप्ताः
prasṛptāḥ
|
Instrumental |
प्रसृप्तया
prasṛptayā
|
प्रसृप्ताभ्याम्
prasṛptābhyām
|
प्रसृप्ताभिः
prasṛptābhiḥ
|
Dativo |
प्रसृप्तायै
prasṛptāyai
|
प्रसृप्ताभ्याम्
prasṛptābhyām
|
प्रसृप्ताभ्यः
prasṛptābhyaḥ
|
Ablativo |
प्रसृप्तायाः
prasṛptāyāḥ
|
प्रसृप्ताभ्याम्
prasṛptābhyām
|
प्रसृप्ताभ्यः
prasṛptābhyaḥ
|
Genitivo |
प्रसृप्तायाः
prasṛptāyāḥ
|
प्रसृप्तयोः
prasṛptayoḥ
|
प्रसृप्तानाम्
prasṛptānām
|
Locativo |
प्रसृप्तायाम्
prasṛptāyām
|
प्रसृप्तयोः
prasṛptayoḥ
|
प्रसृप्तासु
prasṛptāsu
|