Sanskrit tools

Sanskrit declension


Declension of प्रस्रिप्त prasripta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रस्रिप्तम् prasriptam
प्रस्रिप्ते prasripte
प्रस्रिप्तानि prasriptāni
Vocative प्रस्रिप्त prasripta
प्रस्रिप्ते prasripte
प्रस्रिप्तानि prasriptāni
Accusative प्रस्रिप्तम् prasriptam
प्रस्रिप्ते prasripte
प्रस्रिप्तानि prasriptāni
Instrumental प्रस्रिप्तेन prasriptena
प्रस्रिप्ताभ्याम् prasriptābhyām
प्रस्रिप्तैः prasriptaiḥ
Dative प्रस्रिप्ताय prasriptāya
प्रस्रिप्ताभ्याम् prasriptābhyām
प्रस्रिप्तेभ्यः prasriptebhyaḥ
Ablative प्रस्रिप्तात् prasriptāt
प्रस्रिप्ताभ्याम् prasriptābhyām
प्रस्रिप्तेभ्यः prasriptebhyaḥ
Genitive प्रस्रिप्तस्य prasriptasya
प्रस्रिप्तयोः prasriptayoḥ
प्रस्रिप्तानाम् prasriptānām
Locative प्रस्रिप्ते prasripte
प्रस्रिप्तयोः prasriptayoḥ
प्रस्रिप्तेषु prasripteṣu