| Singular | Dual | Plural |
Nominativo |
प्रस्रिप्तम्
prasriptam
|
प्रस्रिप्ते
prasripte
|
प्रस्रिप्तानि
prasriptāni
|
Vocativo |
प्रस्रिप्त
prasripta
|
प्रस्रिप्ते
prasripte
|
प्रस्रिप्तानि
prasriptāni
|
Acusativo |
प्रस्रिप्तम्
prasriptam
|
प्रस्रिप्ते
prasripte
|
प्रस्रिप्तानि
prasriptāni
|
Instrumental |
प्रस्रिप्तेन
prasriptena
|
प्रस्रिप्ताभ्याम्
prasriptābhyām
|
प्रस्रिप्तैः
prasriptaiḥ
|
Dativo |
प्रस्रिप्ताय
prasriptāya
|
प्रस्रिप्ताभ्याम्
prasriptābhyām
|
प्रस्रिप्तेभ्यः
prasriptebhyaḥ
|
Ablativo |
प्रस्रिप्तात्
prasriptāt
|
प्रस्रिप्ताभ्याम्
prasriptābhyām
|
प्रस्रिप्तेभ्यः
prasriptebhyaḥ
|
Genitivo |
प्रस्रिप्तस्य
prasriptasya
|
प्रस्रिप्तयोः
prasriptayoḥ
|
प्रस्रिप्तानाम्
prasriptānām
|
Locativo |
प्रस्रिप्ते
prasripte
|
प्रस्रिप्तयोः
prasriptayoḥ
|
प्रस्रिप्तेषु
prasripteṣu
|