Sanskrit tools

Sanskrit declension


Declension of प्रसेनजित् prasenajit, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative प्रसेनजित् prasenajit
प्रसेनजितौ prasenajitau
प्रसेनजितः prasenajitaḥ
Vocative प्रसेनजित् prasenajit
प्रसेनजितौ prasenajitau
प्रसेनजितः prasenajitaḥ
Accusative प्रसेनजितम् prasenajitam
प्रसेनजितौ prasenajitau
प्रसेनजितः prasenajitaḥ
Instrumental प्रसेनजिता prasenajitā
प्रसेनजिद्भ्याम् prasenajidbhyām
प्रसेनजिद्भिः prasenajidbhiḥ
Dative प्रसेनजिते prasenajite
प्रसेनजिद्भ्याम् prasenajidbhyām
प्रसेनजिद्भ्यः prasenajidbhyaḥ
Ablative प्रसेनजितः prasenajitaḥ
प्रसेनजिद्भ्याम् prasenajidbhyām
प्रसेनजिद्भ्यः prasenajidbhyaḥ
Genitive प्रसेनजितः prasenajitaḥ
प्रसेनजितोः prasenajitoḥ
प्रसेनजिताम् prasenajitām
Locative प्रसेनजिति prasenajiti
प्रसेनजितोः prasenajitoḥ
प्रसेनजित्सु prasenajitsu